Skip to main content

Posts

भगवद्गीता शब्दार्थ holy Geeta words and meaning by Dr. Imam Hussain

धृतराष्ट्र उवाच = King Dhritarashtra said धर्मक्षेत्रे = in the place of pilgrimage कुरुक्षेत्रे = in the place named Kuruksetra समवेताः = assembled युयुत्सवः = desiring to fight मामकाः = my party (sons) पाण्डवाः = the sons of Pandu च = and एव = certainly किं = what अकुर्वत = did they do सञ्जय = O Sanjaya. सञ्जय उवाच = Sanjaya said दृष्ट्वा = after seeing तु = but पाण्डवानीकं = the soldiers of the Pandavas व्यूढं = arranged in a military phalanx दुर्योधनः = King Duryodhana तदा = at that time आचार्यं = the teacher उपसङ्गम्य = approaching राजा = the king वचनं = word अब्रवीत् = spoke. पश्य = behold एतां = this पाण्डुपुत्राणां = of the sons of Pandu आचार्य = O teacher महतीं = great चमूं = military force व्यूढां = arranged द्रुपदपुत्रेण = by the son of Drupada तव = your शिष्येण = disciple धीमता = very intelligent. अत्र = here शूराः = heroes महेश्वासाः = mighty bowmen भीमार्जुन = to Bhima and Arjuna समाः = equal ...